Sanskrit Most Important Questions For Class 6 For 2024

In this post Sanskrit most important questions for class 6 for 2024 are given. 

These questions have come in the previous exam. 

These questions are given here so that you know about the pattern of the class 6 Sanskrit exam paper.

There can be mistakes in spelling in these Sanskrit questions. 

Which is a typo mistake. 

Efforts have been made to put the questions in front of you in the right way. 

This question paper has been prepared based on class 6 Sanskrit question paper 2023. 

By writing their answers, you can easily make notes on Sanskrit paper. 

If you want more such set practices for class 6th Sanskrit, you can find them in pdf form on the internet.

First of all, write these questions in Sanskrit 6th class in your copy. 

After that read the chapter related to the 6th class Sanskrit book recommended by your school carefully.

If you don't understand the lesson, read it again. 

Now try to solve these questions. 

You can contact your teacher for help. 

By reading and understanding in this way, you can easily remember the written answers for a long time.

Let's try to solve these questions for the Class 6 Sanskrit annual exam paper 2024.


Sanskrit Most Important Questions For Class 6

Sanskrit Sample Paper For Class 6 2024

संस्कृतम्‌ (Ref: Delhi School Question Paper)

  • गद्यांशं पठित्वा प्रश्नानाम्‌ उत्तराणि लिखत: - तत्र क्रीडास्पर्धाः सन्ति। वयम्‌ अपि खेलिष्यामः। किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति? नहि, बालिकाः अपि खेलिष्यन्ति।
  • एकपदेन उत्तरत - (क) तत्र काः सन्ति? (ख) वयं कि करिष्यामः?
  • एकवाक्येन उत्तरत:- (क) काः अपि खेलष्यिन्ति?
  • उचितं उत्तरं चिनुत - (1) "सन्ति" पदस्य वचनम्‌ किम्‌? - (अ) एकवचनं (ब) द्विवचनं (स) बहुवचनं (2) "खेलिष्यामः' पदे कः लकारः? - (अ) लद्‌ (व) लृट्‌ (स) लङ्‌ (3) 'स्पर्घाः' पदस्य लिंगं किम्‌? - (अ) पुल्लिंग (व) रत्रीलिंगं (स) नपुंसकलिंगं (4) 'खेलिष्यन्ति' पदस्य कर्तापदं किम्‌? - (अ) बालिकाः (व) अपि (स) नहि
  • पदानां वर्णविच्छेदं कुरूत:- (1) मयूराः - _________ (2) स्थालिका - _________ (3) पुस्तकम् - ________________.
  • निर्देशानुसारं वचनं परिवर्तनं कुरूत - (1) एतत्‌ फलम्‌ - (बहुवचने) _________ (2) अहं नृत्यामि - (बहुवचने) ________ (3) युवां गच्छथः - (एकवचने) ____.
  • उचितपदानि संयोज्य वाक्यानि रचयत (इन्हें उचित क्रम में सजाएँ) - (1) कोकिले - विकसति (2) पवनः - गर्जन्ति (3) पुष्पम्‌ - कूजत: (4) सिंहाः - वहति
  • मंजूषातः समानार्थक पदानि चित्वा लिखत - (सूर्यस्य, कोकिलः, गरूडः, कथने) (क) वचने - _________ (ख) वैनतेयः - ________ (ग) पिकः - _________ (घ) रवे: - ________.
  • गद्यांशं पदित्वा प्रश्नानाम्‌ उत्तराणि लिखत - "उत्सवप्रियः भारतदेशः | अत्र कुत्रचित्‌ शस्योत्सवः भवति, कुत्रचित्‌ पश्युत्सवः भवति, कुत्रचित्‌ धार्मिकोत्सवः भवति
  • कुत्रचित्‌ च यानौत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति | अयं "फूलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति।" (1) एकपदेन उत्तरत - (क) भारतदेशः कीदृशः अस्ति? (ख) अन्यतमः उत्सवः कः अस्ति? (2) एकवाक्येन उत्तरत - (क) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति? (3) उचितं उत्तरं चिनुत - "एतेषु" पदे का विभक्तः प्रयुक्ता? (क) षष्ठी (ख) सप्तमी (ग) पचमी | "अयं" पदस्य लिंगं किम्‌?- (क) पुल्लिंग (ख) स्त्रीलिंग (ग) नपुसंकलिंगं| 'भवति' पदे कः लकारः?- (क) लट्‌ (ख) लट (ग) लोट्‌ | "पुष्पोत्सवः" पदस्य विशेषणं पदं किम्‌?- (क) एतेषु (ख) अन्यतमः (ग) इति
  • पद्यांशं पठित्वा प्रश्नानाम्‌ उत्तराणि लिखत - प्रियवाक्येनप्रदानेन सर्वे तुष्यन्ति मानवाः | तस्मात्‌ प्रियं हि वक्तव्यं वचने का दरिद्रता।। एकपदेन उत्तरत - (i) सर्वे मानवाः केन तुष्यन्ति? (ii) अस्माभिः किम्‌ वक्तव्यम्‌? (iii) कुत्र दरिद्रता न कर्तव्या? (iv) "मानवाः" पदस्य क्रियापदं किम्‌?
  • उचितं अव्यपदं चित्वा रिक्तस्थानानि पूरयत - (अधुना , सर्वदा, कदा, अद्य) - (क) _______ सत्यं वद | (ख) त्वं _______ विद्यालयं गमिष्यसि? (ग) ________ विज्ञानस्य युगः अस्ति। (घ) ____________ रविवासरः अस्ति।
  • शब्दरूपं लिखत - (क) लता - सप्तमी (ख) एतत्‌ (पुलिंग) - पंचमी (ग) एतत्‌ (स्त्री०) - तृतीया
  • धातुरूपं लिखत - (क) खाद्‌ - लड्‌ लकारः (ख) पा - लोट्‌ लकारः (ग) स्था — लट्‌ लकारः


Class 6 Sanskrit Grammar Most Important Question

  • वर्ण किसे कहते हैं और ये कितने प्रकार के होते हैं?
  • स्पर्श व्यंजनों की संख्या कितनी होती है? लिखें |
  • दीर्घ स्वर की परिभाषा लिखें?
  • स्वरों की संख्या कितनी होती है? लिखें |
  • उष्म व्यंजन कौन कौन से होते हैं?
  • इन्हें एकवचन में लिखें - (क) वानरा: (ख) कपोता: (ग) मयूरा:
  • इन्हें द्विवचन में लिखें- (क) वानर: (ख) वृक्षा:
  • स्त्रीलिंग किसे कहते हैं? उदारहण के साथ समझाएँ |
  • संस्कृत वर्णमाला में कुल स्वरों की संख्या कितनी होती है? बताएं |
  • भाषा की सबसे छोटी इकाई को क्या कहते हैं?
  • वर्ण-विन्यास क्या है? इनका वर्ण विन्यास करें - (क) कोकिला: (ख) बालक:
  • व्यंजन के उच्चारण के समय हमें किसकी सहायता लेनी पड़ती है?
  • ह्रस्व स्वर, दीर्घ स्वर और प्लुत स्वर के अंतर को स्पस्ट करें |
  • इनके विपरीतार्थक शब्द लिखें - (क) सुखदम (ख) शत्रुता (ग) सायम (घ) असमर्थ:

If you like this post please share and subscribe to it.

Comments

Popular Posts