Sanskrit Important Questions Class 5th For 2024

You will get the Sanskrit important questions for class 5th for the upcoming examinations for 2024.

You can use these questions as an exercise. 

These questions of the Sanskrit 5th class don't need to be asked in the examination. 

But the pattern of questions in the exam can be like this. 

Many of these questions are asked in the KV exam and many are taken from class 5 Sanskrit sample paper. 

You can use them for your knowledge enhancement. 

You will find many Class 5 Sanskrit pdf question sets on the internet, which you can use as a practice set. 

First of all, write these questions from Sanskrit class 5 in your notebook, and after that read the lesson completely from your textbook. 

Try to understand the concept of the lesson and write the answer in your own words. 

With this process, you will be able to easily remember the answers to these questions from class 5 Sanskrit and remember them for a long time. 

In these questions, only Sanskrit words have been used to ask questions of Sanskrit Shlok. 

Efforts have been made to use the most meaningful Sanskrit words and there should be no grammar mistakes. 

Still, if there is any mistake in the questions of this Sanskrit guess paper, then it should be kept in the category of Taipo Mistake.


Important Questions For Class 5 Sanskrit

Class 5 Sanskrit Question Paper

  • मज्जूषायां प्रदत्तपदानां साहाय्येन पञ्चभि: संस्कृतवाक्यै: “विजयद्शमी” इति विषयम्‌ अधिकृत्य वर्णनं कुरुत | (मज्जूषा में दिए गए पदों की सहायता से “विजयदशमी” विषय का वर्णन पाँच संस्कृत वाक्यों में कीजिए) - [मज्जूषा:- असत्योपरि, सत्यस्य, विजयद्योतकम्‌, रामरावणयो:, युद्धम्‌, रावण:, कुम्भकर्ण:, मेघनाद: विशाला: पुत्तलिका:, क्रीडनकपरिपूर्णा:, रात्रौ, अशेषभारते, सीताप्राप्ति:, हनुमान्‌, वानरा:]
  • अधोलिखितवाक्येषु रेखाह्लितपदानां सन्धिच्छेदं कुरुत (निम्नलिखित वाक्यों में रेखांकितपदों का सन्धि-विच्छेद कीजिए) - (क) अहो राजते कीदृशीयं हिमानी (ख) प्राचीनश्च श्वेतस्तूप: (ग) प्रासादोअपि अन्नैव वर्तते |
  • बहुविकल्पात्मकप्रश्ना: (निर्देश--उचित-उत्तरस्य क्रमाक्षरं कोष्ठके लिखन्तु) - (1) प्रश्न: आदिकवि: अस्ति - (अ) वाल्मीकिः (ब) वेदव्यासः (स) गणेशः (द) कालिदास: (2) अस्माक॑ पवित्रतमा नदी अस्ति - (अ) यमुना (ब) नर्मदा (स) गड़गा (द) चम्बल |
  • कोष्ठके प्रदत्त-उचित शब्दं चित्वा वाक्यानि पूरयन्तु - (परमो, ददाति, वसुधैव) (क) विद्या ____ बिनयम्‌ (ख) _______ कुटुम्बकम्‌ (ग) अहिंसा __________ धर्मः |
  • सत्यकथनानां समक्षे आम' इति, असत्यकथनानां समक्षे 'न' - इति लिखन्तु (क) हल्दीघाटीयुद्ध॑ महाराणाप्रताप-अकबरयोर्मध्ये अभवत्‌ (ख) महाराणाप्रतापस्य अश्वस्य नाम 'चेतक' इति आसीत्त्‌ (ग) महाराणाप्रत्तापस्य जन्म चित्तौड़गढदुर्गें अभवत्त |
  • चतुर्थी-विभकतेः रूपाणि लिखन्तु (एकवचनम्‌, द्विवचनम्‌, बहुवचनम्‌) शब्द - (क) बालक: (ख) सूर्य: |
  • अधोलिखित प्रश्नयोः उत्त्तरं निर्धारितस्थाने संस्कृते लिखन्तु - (क) प्रश्न - वने के वसन्ति? उत्तरम ___________.
  • अधोलिखितवाक्येषु रेखाद्लितसमस्तपदानां विग्रहा लेख्या:- (निम्नलिखित वाकक्‍्यों में रेखांकित समस्त-पदों के विग्रह लिखिए) - (क) किम अस्थाने महान्‌ प्रजाधनापव्यय:? (ख) सर्वे कक्षायां यथास्थानम्‌ उपविशन्ति (ग) पुरुषस्य सोच्छासं मरणम्‌ (घ) पितृवधात्‌ क्रुद्ध: मलयकेतु: अभियोकतुम्‌ उद्यत: |
  • प्रश्नपत्रातिरिकतात्‌ पाठ्यपुस्तकात्‌ द्वौं श्लोकौ लिखन्तु - उत्तरम्‌  _________________________
  • चतुर्दशमाहेश्वरसूत्राणि कमश: लिखन्तु - उत्तरम्‌ __________________________________
  • एकपदेनोत्तरत - (एक शब्द में उत्तर दीजिए) - (क) कीदृशा: इषव: असंवृताड्गान्‌ प्रविश्य घ्नन्ति? (ख) ये मायाविषु मायिन: न भवन्ति, ते कुत्र ब्रजत्ति |
  • भिन्‍नप्रकृतिक पद चिनुत (भिन्न प्रकृति वाला पद चुनिए) - (क) गड्जा, लता, यमुना, नर्मदा (ख) उद्यांनमू, कुसुमम्‌, फलम्‌, चित्रम्‌ (ग) लेखनी, तूलिका, चटका, पाठशाला (घ) आम्रम्‌, कदलीफलम्‌, मोदकम्‌, नारबड्गमा |

If you like this post please share and subscribe to it.

Comments

Popular Posts