Skip to main content

Featured Post

30+ Cell Organelles Mcq With Answers 2023-24

Cell organelles Multiple Choice Questions and answers have been given in this post.  These questions will improve your general knowledge.  You can also use this set of questions as cell organelles quiz worksheet answers.  These questions of Biology have also been asked in many examinations.  Must read them to answer the questions asked in general knowledge, quizzes, and competitive exams. You will find mcqs on cell organelles with answers pdf sets for practice on the internet.  Which you can use.  Here we will tell some more things about cell organelles.  Cell biology organelles and functions - These cell organelles include membrane and non-membrane-bound organelles.  They are present within the cells.  The cell organelles and components include the various vital components of the cell. That's the reticulum, endoplasmic, ribosomes, and microbodies? Now start to solve these Multiple Choice Questions on Cells and Cell Organelles. Important MCQs with Solutions on Cell Organelles Holoe

CBSE Class 10 Sanskrit Syllabus 2022-2023 Session

Today you will get the information about the CBSE class 10 Sanskrit syllabus 2022-2023 session in detail. 

This syllabus is very important for those students, who are not aware of the study material for the new session.

As you know that the Sanskrit language has been the traditional means of communication in Hinduism, Sikhism, Jainism, and Buddhism. 

This is a philosophical language. Sanskrit plays a vital role in the development of the world in many ways. 

Today Sanskrit words are not used for communication. 

But our Vedas are written in the Sanskrit language, and the large body of religious texts is from ancient India. 

So, books are composed of Sanskrit words. 

Now come to the point. 

This is the Sanskrit syllabus 2022-23 taken from the CBSE-authorized site. 

They published the Sanskrit deleted syllabus class 10 CBSE 2022-23 on the portal.

So, you can focus to prepare your Sanskrit notes in the guidance of this class 10 Sanskrit syllabus.

If you have a problem understanding the meaning of this syllabus (written in Sanskrit), then can use google tools for Sanskrit to Hindi translation.

This translated script will help those students who want to convert the paper text of Class 10 Sanskrit to Hindi for their convenience. 

Because that script will be shareable. 

You will get the bifurcated syllabus in this post. Tried to provide all related information under one umbrella. 

So, start your study to target the upcoming examination. 

Sanskrit Syllabus Class 10

Sanskrit Syllabus Class 10 CBSE 2022-23 (कक्षा 10 संस्कृत पाठ्यक्रम)

संस्कृतपाठ्यक्रमः - कक्षा - दशमी (2022-23) 

'क' भागः अपठित - अवबोधनम्‌

1. एक: अपठितः गद्यांशः 40

80-400 शब्दपरिमितः गद्यांशः, सरलकथा, वर्णनं वा

  1. एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम्‌
  2. शीर्षकलेखनम्‌
  3. अनुच्छेद - आधारित भाषिकं कार्यम्‌

भाषिककार्याय तत्त्वानि -

  1. वाक्य कर्तू - क्रिया पदचयनम्‌
  2. कर्तु - क्रिया - अन्विति:
  3. विशेषण - विशेष्य चयनम्‌
  4. पर्याय - विलोमपद - चयनम्‌

'ख' भागः रचनात्मक कार्यम्‌ 

  1. स्लेताधारितम्‌ औपचारिकम्‌ अथवा अनौपचारिकं पत्रलेखनम्‌
  2. चित्राधारितं वर्णनम्‌ अथवा अनुच्छेदलेखनम्‌
  3. हिन्दीभाषायाम्‌ आड्ग्लभाषायां वा लिखितानां पद्चसरलवाक्यानां संस्कृतभाषायाम्‌ अनुवाद:

'ग' भागः अनुप्रयुक्त-व्याकरणम्‌ 

सच्धिकार्यम्‌

  1. व्यञ्ञनसब्धि: - वर्गीयप्रथमवर्णस्य तृतीयवर्ण परिवर्तनम्‌, प्रथमवर्णस्य पड्ममवर्ण परिवर्तनम्‌
  2. विसर्गसन्धिः - विसर्गस्य उत्वम्‌, रत्वमू, विसर्गलोप:, विसर्गस्य स्थाने सू, शू, ष्‌

समास: - वाक्येषु समस्तपदानां विग्रहः विग्रहपदानां च समासः

  1. तत्पुरुष: - विभक्ति:
  2. बहुब्रीहिः
  3. अव्ययीभाव: (अनु, उप, सह, निर्‌, प्रति, यथा)
  4. द्वंद्ध: (केवलम्‌ इतरेतर:)

प्रत्ययाः

  1. तद्विता: - मतुप्‌, ठक्‌, त्व, तल्‌
  2. स्त्रीप्रत्ययौ - टाप्‌ , डीप्‌

2. वाच्यपरिवर्तनम्‌ - केवल लट्लकारे ( कर्तृ-कर्म-क्रिया)

3. समय: - अड्डानां स्थाने शब्देषु समयलेखनम्‌ (सामान्य - सपाद - सार्ध - पादोन)

4. अव्ययपदानि:- उच्चै:, च, श्व:, हा: , अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम्‌, (अधुना, सम्प्रति, साम्प्रतम्‌) यदा, तदा, कदा, सहसा, वृथा, शनैः, अपि, कुतः, इतस्ततः, यदि-तर्हि, यावत्‌-तावत्‌

5. अशुद्धि-संशोधनम्‌ (वचन-लिझ्जल-पुरुष-लकार-विभक्तिदृष्टया संशोधनम्‌)

'घ' भागः पठितावबोधनम्‌

गद्यांशम्‌ अधिकृत्य अवबोधनात्मकं कार्यम्‌ प्रश्नप्रकारा: - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि भाषिककार्यम्‌-

  • वाक्य कर्त - क्रिया पदचयनम्‌
  • विशेषण - विशेष्य चयनम्‌
  • पर्याय - विलोमपद - चयनम्‌

पद्मांशम्‌ अधिकृत्य अवबोधनात्मकं कार्यम्‌ प्रश्न॒प्रकारा: - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि भाषिककार्यम्‌ -

  • वाक्य कर्त - क्रिया पदचयनम्‌
  • विशेषण - विशेष्य चयनम्‌
  • पर्याय - विलोमपद - चयनम्‌

नाट्यांशम्‌ अधिकृत्य अवबोधनात्मकं कार्यम्‌ प्रश्न॒प्रकारा: - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि भाषिककार्यम्‌ -

  • वाक्य कर्त - क्रिया पदचयनम्‌
  • विशेषण - विशेष्य चयनम्‌
  • पर्याय - विलोमपद - चयनम्‌

6. वाक्येषु रेखाड्लितपदानि अधिकृत्य चतुर्णा प्रश्नानां निर्माणम्‌

7. श्लोकान्वयः/ एकस्य श्लोकस्य संस्कृतेन भावार्थलेखनम्‌

8. घटनाक्रमानुसारं कथालेखनम्‌

9. प्रसड्ञानुकूलम्‌ अर्थचयनम्‌ (पाठान्‌ आधृत्य लघूत्तरात्मका: प्रश्ना:)

You will get some recommended 10th class sanskrit book for your examination preparation. 

Class 10 Sanskrit Book

  • “शेमुषी” पाठ्यपुस्तकम्‌ भाग-2” , संशोधितसंस्करणम्‌
  • “अभ्यासवान्‌ भव'-द्वितीयो भाग:” - व्याकरणपुस्तकम्‌
  • “व्याकरणवीथि:” -  व्याकरणपुस्तकम्‌

If you like this post please share and subscribe to it.

Read These Too -

CBSE Class 10 English Syllabus 2022-2023

Comments

Popular posts from this blog