Today you will get the information of CBSE class 10 Sanskrit sample paper 2023-24 for exam purposes.
This question set is based on the pattern of CBSE class 10 Sanskrit previous year question papers.
These questions have been repeated several times in the past in examinations.
But still, these are the best guess for the upcoming examinations.
So, took this seriously. Before starting to write the answer, read the related chapter in the Class 10 Sanskrit Book.
Understand the meaning and concept of the lesson, then start to write the answer in your own words.
This process will be very helpful to memorize the answer to the Sanskrit question paper.
This subject question paper has four sets. Details are given below.
CBSE class 10 Sanskrit question paper 2023 - set 1 (Unseen Reading Comprehension)
CBSE class 10 Sanskrit question paper 2023 - set 2 (Writing Skills)
CBSE class 10 Sanskrit question paper 2023 - set 3 (Applied Grammar)
CBSE class 10 Sanskrit question paper 2023 - set 4 (Reading Comprehension)
You have to write the answer to these questions as instruction is given here.
In your own words answer the following questions to get good marks on this paper.
Before writing the answer, please write down it in your Sanskrit copy first.
Now, Write the answers to the following questions.
CBSE Class 10 Sanskrit Sample Paper 2023 - सीबीएसई क्लास 10 सैंपल पेपर
Sanskrit Question Paper For Class 10
खण्ड (क) - अपठितांश-अवबोधनम् (अपठितांश-अवबोधन) (Unseen Reading Comprehension)
निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के संस्कृत में उत्तर दीजिए:-
भारतीया संस्कृति: संस्कृतम् आश्रित्य तिष्ठति । भारतस्य आत्मा संस्कृत्या प्रकाशते । संस्कृतस्य पुन्ररुज्जीवनं तदा भविष्यति यदा जनजीवनस्य प्रत्येक क्षेत्रे अस्य प्रयोगों भवेत् । संस्कृतभाषा यदा भारतस्य व्यवहारभाषा आसीत् तदा भारतं “विश्वगुरु:" इति ख्यातिमू अलभत । विदेशेभ्य: छात्रा: अत्र अंध्ययनाय आगच्छन्ति स्म । नालन्दा-तक्षशिलादि-विश्वविद्यालयेषु विविधानि शास्त्रोणि. तेभ्यः पाठ्यन्तें स्म । पुनः विश्वगुरुत्वं प्राप्तुं भारतेन संस्कृतस्य अवलम्बन करणीयमेव ।
प्रश्न -
(अ) एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
- (१) भारतस्य आत्मा कया प्रकाशते? (२) छात्रा: अन्र अध्ययनाय कुतः आगच्छन्ति सम?
(ब) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दीजिए)
- (१) पुनः विश्वगुरुत्वं प्राप्तु भारतेन कि करणीयम्? (२) संस्कृतस्य पुनरुज्जीवनं कदा भविष्यति ?
(स) प्रदत्तविकल्पेभ्य: उचितम् उत्तरं चित्वा लिखत: (दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए)
- (१) गचद्यांशे 'तेभ्यः' इति सर्वनामपदं केभ्यः प्रयुक्तम्?
- शास्त्रेभ्यः
- विश्वविद्यालयेभ्य:
- छत्रेभ्य:
- विदेशेभ्य:
- (२) 'प्रसिद्धिम' इति पदस्य कि पर्यायप्दे: गद्याशे प्रयुक्तम् ?
- संस्कृतिः
- शास्त्राणि.
- अवलम्बनम्
- ख्यातिम्
अधोलिखितं गयद्यांश॑ पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
सूर्यवंशे सर्वप्रथम॑ मनुर्नाम नृपः अभवत्। तस्य कुले एवं दिलीपः इति ख्यातनामा राजा समुत्पन्नः। राजा दिलीपः सर्वेषां विषयाणां ज्ञाता आसीत् तथापि सः सर्वदा अभिमानरहितः, पराक्रमी, परिश्रमी, क्षमाशीलः आसीत् । दिलीपः न्यायपूर्वक॑ पितृवत् च प्रजापालनं करोति स्म। सः प्रजायाः रक्षणे सर्वदा उद्यतः भवति स्म। अतः सः एव प्रजायाः पिता आसीत्। राजा दिलीपः यदा चिरं सन््तति न अलभत तदा त॑ गुरुवशिष्ठः सन्तति प्राप्न्तु कामधेनोः पुत्र्याः नन्दिन््याः सेवार्थम् आदिशत्। दिलीपः स्वभार्यया सह एकविशतिः दिवसपर्यन्त॑ गोसेवाम् अकरोत। द्वाविशतितमे दिने एकः सिहः नन्दिनीम् आक्राम्यत्। दिलीपः गोरक्षाये स्वशरीर॑ समर्पयितुम् उद्यतः अभवत्। प्रसन्ना नन्दिनी तस्मै सन््ततेः वरम् अयच्छत्।
(अ) एकपदेन उत्तरत - (केवल प्रश्नद्दयम)
- दिलीपः कया सह गोसेवाम् अकरोत?
- दिलीपः किमर्थ स्वशरीरं समर्पयितुम् उद्यतः अभवत्?
- सूर्यवंशे सर्वप्रथमं कः नृपः अभवत?
(ब) पूर्णवाक्येन लिखत - (केवल प्रशनद्दयम)
- गुरुवशिष्ठः किमर्थ नन्दिन्याः सेवार्थभ् आदिशित?
- दिलीपः कथ॑ प्रजापालनं करोति सम?
- दिलीपः कति दि्विसपर्यन्तं गोसेवाम् अकरोत्?
(स) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षक॑ संस्कृतन लिखत।
(द) यथानिर्देशम उत्तरत - (केवल प्रइनत्रयम)
(१) 'आक्राम्यत इत्यस्याः क्रियायाः कतृपद॑ किम?
- (क) दिलीपः (ख) वशिष्ठः (ग) सिंहः
(२) 'क्षमाशीलः” इति पदस्य विशेष्य॑ गद्यांशात् चित्वा लिखत।
- (क) वशिष्ठः (ख) दिलीपः (ग) पराक्रमी
(३) “वंशे” इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
- (क) कुले (ख) सन्ततेः (ग) चिरम्
(४) अनुच्छेदे 'अलसः” पदस्य कः विपय॑यः आगतः?
- (क) क्षमाशीलः (ख) परिश्रमी (ग) पराक्रमी
खण्ड - ख रचनात्मककार्यम् (रचनात्मक-कार्य) (Writing Skills)
(1) मित्र प्रति लिखितम् अधः पत्र मज्जूषापद्सहायतया पूरयित्वा पुनः लिखत: (मित्र को लिखे गए निम्नलिखित पत्र को मज्जूषा में दिए गए शब्दों की सहायता से पूर्ण कर पुनः लिखिए)
मन्दाकिनीछात्रावासः,
तिथि: ----------
प्रिय मित्र ! (१) ----------------
सस्नेह नमस्ते |
अत्र सर्व कुशलम् | भवान्र् अपि कुशली इति मन्ये | गतसप्ताहे अस्माकं (२)---------- संस्कृतसम्भाषणशिबिर्म् (३)-------- आसीतू । दशदिनानि याबत् बय॑ संस्कृतसम्भाषणस्य (४)-------- अकुर्म । तत्र एकस्या: लघुनांटिकाया: (५)---------अपि अभवत् । अहं तु विदूषकस्य (६)---------कृतवान् । सर्वे जना: हसित्वा हसित्वा (७)----------अकुर्वन् । अहम इदानीं सर्वदा स्कृतेन एवं (८)----------। भवान् अपि संस्कृतेन सम्भाषणस्य (९)--------करोतु । पितरौ (१०)--------मम प्रणामाञ्जलिं निवेदयतु ।
भवतः मित्रम्,
देवनाथः ।
[मज्जूषा: - अभ्यासम्, अभिनयम्, विद्यालये, प्रति, अभिनयः, करतलध्वनिम्, आयोजितम्, बदामि, सौरभ !, अभ्यासम् ।]
(2) भवान् अभिनवः। भवान् पितुः स्थानान्तरणवशात् असमप्रदेशम् आगतः। स्थानान्तरण-प्रमाणपत्र॑ प्राप्तुं प्रधानाचार्या प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि पूरयित्वा पत्न॑ च पुन: उत्तरपुस्तिकायां लिखतु।
सेवायाम्
माननीया (१)---------------
डी.ए वी. विद्यालयः,
नईदिल्ली
विषयः - स्थानान्तरण-प्रमाणपत्र॑ प्राप्तुं प्रार्थनापत्रम्।
महोदये !
(२)--------------निवेदनम् अस्ति यद् अहं भवत्याः विद्यालये नवमकक्षायां (३)-----------। मम पितुः (४)-------------- असमप्रदेशस्य गौहाटीनगरे सज्ञातम्। मम सम्पूर्णः परिवारः तत्रेव गत्वा निवासं (५)----------। अहम् अपि (६)-----------सह गत्वा तत्रेव (७)------------------- । अतः अहं प्रार्थये यत् कृपया महं स्थानान्तरणपत्र (८)-----------अनुगृहणातु। भवत्याः (९)-----------कृपा भविष्यति। घन्यवादः। भवत्याः (१०)---------------शिष्य:
अभिनवः
नवमकक्षास्थः
अनुक्रमांक-३
दिनांकः------------------
[मंजूषा:- सविनयम, पठामि, प्रधानाचायों, परिवारेण, करिष्यति, प्रदाय, स्थानान्तरणम्, पठिष्यामि, महती, आज्ञाकारी।]
खण्ड-ग अनुप्रयुक्तव्याकरणम् (अनुप्रयुक्त व्याकरण) (Applied Grammar)
(1) अधोलिखितवाक्येषु रेखाह्लितपदेषु सन्धिं सम्धिच्छेदं वा कृत्वा लिखत (निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा संन्धि-विच्छेद करके लिखिए)
- 'प्रत्येकम् अयनस्य अवधि: ण्मासा:' |
- ''सः हेतुः सर्वविद्यानाम्' |
- “जगत्+ईशः सर्वान् रक्षति' |
(2) अधोलिखितवाक्येषु रेखाह्लितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत: (निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए)
(क) पिककाकौ उड़ीयेते ।
- पिका: च काका: च
- पिकः च काक: च
- पिकः च काक: तयो: समाहारः
- काका: पिकः च |
(ख) अ्रतिहतम् अन्तःकरणम् यस्य सः प्रच्छन्नभाग्य: अचिन्तयतू ।
- प्रतिहतकरणम्
- प्रतिहतमन्तःकरणम्
- प्रतिहतान्तःकरण:
- अन्न्तःकरणप्रतिहतम् ।
(ग) एक: वानरः यथाशक्ति वृक्षे स्थितान् पक्षिण: तुदति स्म |
- शक्तिसहितम्
- शक्तिम् अनतिक्रम्य
- शक्ते: योग्यम्
- शक्ते: अभाव: |
(घ) रामः मृगस्य पश्चात् धावति स्म ।
- मृगानुसारम्
- उपमृगम्
- अनुमृगम्
- समृगम् |
(3) अधोलिखितवाक्येषु रेखाद्वितपदस्य सन्धिपदं सन्धिच्छेदपदं वा चिनुत (केवर्ल प्रश्नचतुष्टयम)
- अचिरादेव चण्डवातेन मेघरवैश्व सह प्रवर्ष: समजायत। - (क) अचिरादु+एव (ख) अचिरात्+एव (ग) अचिराद+एव
- आलस्य॑ हि मनुष्याणां शरीरस्थः+महान् रिपुः। (क) शरीरस्थो महान् (ख) शरीरस्थ महान. (ग) शरीरस्थमहान्
- कश्चित् कृषकः बलीवदाभ्यां क्षेत्रकर्षणं कुर्वन आसीत। (क) कश्+चित् (ख) क+श्चित् (ग) कः+चित्
- किश्वित् कालं नय माम् अस्मात्+नगरादु बहुदूरम । (क) अस्मात्ननरात् (ख) अस्मान्नगरात् (ग) अस्मादनगरात्
- अयोग्यः पुरुषः नास्ति योजकः+तत्र दुर्लभः। (क) योजकस्तत्र (ख) योजक तत्र (ग) योजकच्तत्र
(4) अधोलिखितवाक्धेषु रेखाद्वितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चिनुत (केवल प्रश्नचतुष्टयम)
- वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। (क) वृक्ष उपरि (ख) वृक्षस्य उपरि (ग) वृक्षे उपरि
- प्रकृतिमाता (सस्नेहम) - भोः भोः प्राणिनः! यूय॑ सर्वे एव में सन््ततिः। (क) स्नेहस्य सहितम् (ख) स्नेहेन सहितम् (ग) स्नेहस्य अभावः
- सर्वेषामेव मत्कृते महत्त्वं विद्यत समयम् अनतिक्रम्य | (क) यथासमयम् (ख) यथासमयः (ग) उपसमयम्
- हयाः च नागाः च॒ वहन्ति बोघिताः। (क) हयनागाः (ख) हयानागौ (ग) हयानागाश्च
(5) उचितसंख्यापदं चित्वा वाक्यानि पूरयत | (उचित संख्या पद चुनकर वाक्य पूर्ण कीजिए)
- (क) वेदाः------------(4) सन्ति।
- (ख) ----------(3) बालिका: उद्याने क्रीडन्ति।
- (ग) विद्यालये-----------(2) बालौ पुरस्कारं प्राप्ततन््तौ।
- (घ) उधाने-----(96) वृक्षा: सन्ति।
खण्ड- (घ) 'पठित-अवबोधनम् (पठित-अवबोधन)(Reading Comprehension)
(1) अधोलिखितम् गद्यांशं, पद्ध, नाट्यांशं च पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत (निम्नलिखित गद्यांश, पद्य और नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर लिखिए)
(अ) गद्यांशः - “परशुरामकुण्ड तु लोहितनद्या: किज्चिद् दूरे अस्ति । पूर्वम् इदं ब्रह्मकुण्डम् आसीतू | इदं लोहितनद्या: उद्गमस्थलम् इति मन्यते | अत्र अनेकानि दर्शनीयानि स्थलानि अपि सन्ति । अस्माकं पर्यटनविभागेन प्रकाशितां केषाज्चितू प्रसिद्धस्थलानां सूची पठित्वा ज्ञायताम् इमानि पर्यटनस्थलानि | एतेषां दर्शनाय सम्पूर्णा व्यवस्था वर्तते | कार्यक्रमस्तु सुनिश्चित: ।”
- (१) परशुरामकुण्ड कस्याः उद्गमस्थलं मन्यते?
- (२) कस्तावत् सुनिश्चित: वर्तते?
(ख) पूर्णवाक्येन उत्तरत | पूर्ण वाक्य में उत्तर दीजिए ।
- (१) केषां दर्शनाय सम्पूर्णा व्यवस्था वर्तते?
'अनेकानि' इति पदं कस्य पदस्य विशेषणम्?
- (१) उद्गमस्थलम्
- (२) एतेषाम्
- (३) स्थलानि
- (४) ब्रह्मकुण्डम् |
CBSE Class 10 Sanskrit Book (Class 10 Sanskrit book price)
- Shemushi - NCERT
- Sanskrit Shemushi - Dr. V.K. Goswami (Price - Rs. 60 approx)
- Vyakaran Vithi - NCERT
- Sanskrit Abhyasvan Bhav - NCERT (Price - Rs. 125 approx)
- Golden Sanskrit - Udaybhanu Kapooriya & Yogti - (Price - Rs. 150 approx)
- Saraswati Sanskrit Vyakaran - Hari Om Shastri (Price - Rs. 100 approx)
If you like this post please share and subscribe to it.
Comments
Post a Comment